RELIEVING PHYSICALLY CHALLENGED CHILDREN, DHFL SCAM VICTIMS: A LETTER FROM SOUTH POINT, HOWRAH

To The Hon’ble President, Republic of India, Rashtrapati Bhavan, New Delhi- 110004 Sub:  Relieving physically challenged children, DHFL scam victims त्रयाः प्राजापत्याः प्रजापतौ पितरि ब्रह्मचर्यमूषुः—देवा मनुष्या असुराः; उषित्वा ब्रह्मचर्यं देवा ऊचुः, ब्रवीतु नो भवानिति; तेभ्यो हैतदक्शरमुवाच द इति; व्यज्ञासिष्टा3 इति; व्यज्ञासिष्मेति होचुः, दाम्यतेति न आत्थेति; ओमिति होवाच, व्यज्ञासिष्टेति ॥ १ ॥ अथ हैनं मनुष्या ऊचुः, ब्रवीतु नो भवानिति; तेभ्यो हैतदेवाक्शरमुवाच द इति; व्यज्ञासिष्टा3 इति; व्यज्ञासिष्मेति होचुः, दत्तेति न आत्थेति; ओमिति होवाच, व्यज्ञासिष्टेति ॥ ३ ॥ अथ हैनमसुरा ऊचुः, ब्रवीतु नो भवानिति; तेभ्यो हैतदेवाक्शरमुवाच द इति; व्यज्ञासिष्टा3 इति; व्यज्ञासिष्मेति होचुः, दयध्वमिति न आत्थेति; ओमिति होवाच, व्यज्ञासिष्टेति; तदेतदेवैषा दैवी वागनुवदति स्तनयित्नुर् द द द इति—दाम्यत दत्त दयध्वमिति; तदेतत्त्रयं शिक्शेत्—दमं दानं दयामिति ॥ ३ ॥ –The Bṛhadāraṇyaka Upaniṣad Three classes of Prajāpati’s sons lived a life of continence with their father, Prajāpati —the gods, men and Asuras. The gods, on the completion of their term, said, ‘Please instruct us.’ … Continue reading RELIEVING PHYSICALLY CHALLENGED CHILDREN, DHFL SCAM VICTIMS: A LETTER FROM SOUTH POINT, HOWRAH